देवी माहात्म्यम् | Devi Mahatmyam PDF




देवी-माहात्म्यम्-Devi-Mahatmyam-PDF



देवी माहात्म्यम् पुस्तक | Devi Mahatmyam Book PDF Download

ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्य पाददशकां सेवे महाकालिकां । यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ॥ सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।

om khadgam chakragadeṣu chāpaparighāñ chulam bhusuṇḍīm siraḥ sankham sandadhatim karaistrinayanām sarvanga bhūṣāvṛtām nīlāśma dyutimasya padadaśakām seve mahākālikām yāmasta utsvapite harau kamalajo hantum madhum kauṭabham ।।

निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ महामायानुभावेन यथा मन्वन्तराधिपः। स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥

niśāmaya tadutpattim vistarādgadato mama ।। mahāmāyā nubhāvena yathā manvantarādhipaḥ । sa babhūva mahābhāgah sāvarnistanayo raveh ।।svārocişen tare pūrvaṁ caitravaṁ śasamudbhavaḥ ॥ suratho nāma rājābhūtsamaste kṣitimaṇḍale ।।

तस्य तैरभवद्युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥ ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ अमात्यैर्बलि भिर्दुष्टैर्दुर्बलस्य दुरात्मभिः। कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥


पुस्तकदेवी माहात्म्यम् पीडीएफ / Devi Mahatmyam PDF
लेखकअज्ञात
प्रकाशकअज्ञात
भाषाहिन्दी
कुल पृष्ठ150
आकार0.3 MB
फाइलPDF
StatusOK


Download Button



Post a Comment